A 184-4 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/4
Title: Yoginīhṛdaya
Dimensions: 20 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/4879
Remarks:


Reel No. A 184-4 Inventory No. 83423

Title Yoginīhṛdayadīpikā

Author Paramahaṃsānaṃdanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 9.5 cm

Folios 33

Lines per Folio 11-12

Foliation figures in upper left-hand margin under the marginal title yo. and in the lower right-hand margin. Followed mārginal title hṛ. is in the upper right-hand margin.

Place of Deposit NAK

Accession No. 5/4879

Manuscript Features

MS contains the first chapter of the Yoginīhṛdayadīpikā.

Excerpts

Beginning

śrīgurūgaṇeśāṃvābhyo (!) namaḥ

jagadvaṃdyāviatau gaṇapavaṭukau viśvavinutau

jagadrakṣāśīlau ja(2)paniratasāhityavaradau

rathāṅge sannaddhau raviśaśikṛśānujvaladṛśau (!)

mayi syātāṃ rakṣā para(3)śivadhiyau madgurūmayau 1

yaṃ nityaṃ jyotiṣāṃ jyotir jayaty ekam anuttaram

na tad bhāsayate sūryo na śa(4)śāṃko na tārakā (!) 2 (fol. 1r1–4)

End

svaparāmarśakasya harṣadeva(9)sakalapāpanāśanena śivo haṃ bhāvabhāvanāṃ pravartayatīty arthaḥ || (fol. 33v8–9)

Colophon

ī(!)(10)ti paramayogīṃdraparamahaṃsapuṇyānaṃdanāthaśiṣyaparamahaṃsā(11)naṃdanāthayogīpravararacitāyāṃ yoginīhṛdayadīpikāyāṃ cakrasaṃ(12)ketaḥ prathamaḥ paṭalaḥ ||

arjitaṃ bhūrikaṣṭena pustakaṃ likhitaṃ mayā ||

hartum ichati (!) yaḥ pāpī tasya vaṃśakṣayo bhavet ||  (fol. 33v9–12)

Microfilm Details

Reel No. A 184/4

Date of Filming 27-10-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 24v–25r

Catalogued by MS

Date 15-08-2007

Bibliography